Declension table of ?mahiṣāsurārdinī

Deva

FeminineSingularDualPlural
Nominativemahiṣāsurārdinī mahiṣāsurārdinyau mahiṣāsurārdinyaḥ
Vocativemahiṣāsurārdini mahiṣāsurārdinyau mahiṣāsurārdinyaḥ
Accusativemahiṣāsurārdinīm mahiṣāsurārdinyau mahiṣāsurārdinīḥ
Instrumentalmahiṣāsurārdinyā mahiṣāsurārdinībhyām mahiṣāsurārdinībhiḥ
Dativemahiṣāsurārdinyai mahiṣāsurārdinībhyām mahiṣāsurārdinībhyaḥ
Ablativemahiṣāsurārdinyāḥ mahiṣāsurārdinībhyām mahiṣāsurārdinībhyaḥ
Genitivemahiṣāsurārdinyāḥ mahiṣāsurārdinyoḥ mahiṣāsurārdinīnām
Locativemahiṣāsurārdinyām mahiṣāsurārdinyoḥ mahiṣāsurārdinīṣu

Compound mahiṣāsurārdini - mahiṣāsurārdinī -

Adverb -mahiṣāsurārdini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria