Declension table of ?mahiṣākṣaka

Deva

MasculineSingularDualPlural
Nominativemahiṣākṣakaḥ mahiṣākṣakau mahiṣākṣakāḥ
Vocativemahiṣākṣaka mahiṣākṣakau mahiṣākṣakāḥ
Accusativemahiṣākṣakam mahiṣākṣakau mahiṣākṣakān
Instrumentalmahiṣākṣakeṇa mahiṣākṣakābhyām mahiṣākṣakaiḥ mahiṣākṣakebhiḥ
Dativemahiṣākṣakāya mahiṣākṣakābhyām mahiṣākṣakebhyaḥ
Ablativemahiṣākṣakāt mahiṣākṣakābhyām mahiṣākṣakebhyaḥ
Genitivemahiṣākṣakasya mahiṣākṣakayoḥ mahiṣākṣakāṇām
Locativemahiṣākṣake mahiṣākṣakayoḥ mahiṣākṣakeṣu

Compound mahiṣākṣaka -

Adverb -mahiṣākṣakam -mahiṣākṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria