Declension table of ?mahiṣākṣa

Deva

MasculineSingularDualPlural
Nominativemahiṣākṣaḥ mahiṣākṣau mahiṣākṣāḥ
Vocativemahiṣākṣa mahiṣākṣau mahiṣākṣāḥ
Accusativemahiṣākṣam mahiṣākṣau mahiṣākṣān
Instrumentalmahiṣākṣeṇa mahiṣākṣābhyām mahiṣākṣaiḥ mahiṣākṣebhiḥ
Dativemahiṣākṣāya mahiṣākṣābhyām mahiṣākṣebhyaḥ
Ablativemahiṣākṣāt mahiṣākṣābhyām mahiṣākṣebhyaḥ
Genitivemahiṣākṣasya mahiṣākṣayoḥ mahiṣākṣāṇām
Locativemahiṣākṣe mahiṣākṣayoḥ mahiṣākṣeṣu

Compound mahiṣākṣa -

Adverb -mahiṣākṣam -mahiṣākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria