Declension table of mahiṣa

Deva

NeuterSingularDualPlural
Nominativemahiṣam mahiṣe mahiṣāṇi
Vocativemahiṣa mahiṣe mahiṣāṇi
Accusativemahiṣam mahiṣe mahiṣāṇi
Instrumentalmahiṣeṇa mahiṣābhyām mahiṣaiḥ
Dativemahiṣāya mahiṣābhyām mahiṣebhyaḥ
Ablativemahiṣāt mahiṣābhyām mahiṣebhyaḥ
Genitivemahiṣasya mahiṣayoḥ mahiṣāṇām
Locativemahiṣe mahiṣayoḥ mahiṣeṣu

Compound mahiṣa -

Adverb -mahiṣam -mahiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria