Declension table of mahiṣṭha

Deva

NeuterSingularDualPlural
Nominativemahiṣṭham mahiṣṭhe mahiṣṭhāni
Vocativemahiṣṭha mahiṣṭhe mahiṣṭhāni
Accusativemahiṣṭham mahiṣṭhe mahiṣṭhāni
Instrumentalmahiṣṭhena mahiṣṭhābhyām mahiṣṭhaiḥ
Dativemahiṣṭhāya mahiṣṭhābhyām mahiṣṭhebhyaḥ
Ablativemahiṣṭhāt mahiṣṭhābhyām mahiṣṭhebhyaḥ
Genitivemahiṣṭhasya mahiṣṭhayoḥ mahiṣṭhānām
Locativemahiṣṭhe mahiṣṭhayoḥ mahiṣṭheṣu

Compound mahiṣṭha -

Adverb -mahiṣṭham -mahiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria