Declension table of ?maheśvarīya

Deva

NeuterSingularDualPlural
Nominativemaheśvarīyam maheśvarīye maheśvarīyāṇi
Vocativemaheśvarīya maheśvarīye maheśvarīyāṇi
Accusativemaheśvarīyam maheśvarīye maheśvarīyāṇi
Instrumentalmaheśvarīyeṇa maheśvarīyābhyām maheśvarīyaiḥ
Dativemaheśvarīyāya maheśvarīyābhyām maheśvarīyebhyaḥ
Ablativemaheśvarīyāt maheśvarīyābhyām maheśvarīyebhyaḥ
Genitivemaheśvarīyasya maheśvarīyayoḥ maheśvarīyāṇām
Locativemaheśvarīye maheśvarīyayoḥ maheśvarīyeṣu

Compound maheśvarīya -

Adverb -maheśvarīyam -maheśvarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria