Declension table of ?maheśvaratīrtha

Deva

MasculineSingularDualPlural
Nominativemaheśvaratīrthaḥ maheśvaratīrthau maheśvaratīrthāḥ
Vocativemaheśvaratīrtha maheśvaratīrthau maheśvaratīrthāḥ
Accusativemaheśvaratīrtham maheśvaratīrthau maheśvaratīrthān
Instrumentalmaheśvaratīrthena maheśvaratīrthābhyām maheśvaratīrthaiḥ maheśvaratīrthebhiḥ
Dativemaheśvaratīrthāya maheśvaratīrthābhyām maheśvaratīrthebhyaḥ
Ablativemaheśvaratīrthāt maheśvaratīrthābhyām maheśvaratīrthebhyaḥ
Genitivemaheśvaratīrthasya maheśvaratīrthayoḥ maheśvaratīrthānām
Locativemaheśvaratīrthe maheśvaratīrthayoḥ maheśvaratīrtheṣu

Compound maheśvaratīrtha -

Adverb -maheśvaratīrtham -maheśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria