Declension table of ?maheśvarasiṃha

Deva

MasculineSingularDualPlural
Nominativemaheśvarasiṃhaḥ maheśvarasiṃhau maheśvarasiṃhāḥ
Vocativemaheśvarasiṃha maheśvarasiṃhau maheśvarasiṃhāḥ
Accusativemaheśvarasiṃham maheśvarasiṃhau maheśvarasiṃhān
Instrumentalmaheśvarasiṃhena maheśvarasiṃhābhyām maheśvarasiṃhaiḥ maheśvarasiṃhebhiḥ
Dativemaheśvarasiṃhāya maheśvarasiṃhābhyām maheśvarasiṃhebhyaḥ
Ablativemaheśvarasiṃhāt maheśvarasiṃhābhyām maheśvarasiṃhebhyaḥ
Genitivemaheśvarasiṃhasya maheśvarasiṃhayoḥ maheśvarasiṃhānām
Locativemaheśvarasiṃhe maheśvarasiṃhayoḥ maheśvarasiṃheṣu

Compound maheśvarasiṃha -

Adverb -maheśvarasiṃham -maheśvarasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria