Declension table of ?maheśvarakaracyutā

Deva

FeminineSingularDualPlural
Nominativemaheśvarakaracyutā maheśvarakaracyute maheśvarakaracyutāḥ
Vocativemaheśvarakaracyute maheśvarakaracyute maheśvarakaracyutāḥ
Accusativemaheśvarakaracyutām maheśvarakaracyute maheśvarakaracyutāḥ
Instrumentalmaheśvarakaracyutayā maheśvarakaracyutābhyām maheśvarakaracyutābhiḥ
Dativemaheśvarakaracyutāyai maheśvarakaracyutābhyām maheśvarakaracyutābhyaḥ
Ablativemaheśvarakaracyutāyāḥ maheśvarakaracyutābhyām maheśvarakaracyutābhyaḥ
Genitivemaheśvarakaracyutāyāḥ maheśvarakaracyutayoḥ maheśvarakaracyutānām
Locativemaheśvarakaracyutāyām maheśvarakaracyutayoḥ maheśvarakaracyutāsu

Adverb -maheśvarakaracyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria