Declension table of ?maheśvaradīkṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maheśvaradīkṣitaḥ | maheśvaradīkṣitau | maheśvaradīkṣitāḥ |
Vocative | maheśvaradīkṣita | maheśvaradīkṣitau | maheśvaradīkṣitāḥ |
Accusative | maheśvaradīkṣitam | maheśvaradīkṣitau | maheśvaradīkṣitān |
Instrumental | maheśvaradīkṣitena | maheśvaradīkṣitābhyām | maheśvaradīkṣitaiḥ |
Dative | maheśvaradīkṣitāya | maheśvaradīkṣitābhyām | maheśvaradīkṣitebhyaḥ |
Ablative | maheśvaradīkṣitāt | maheśvaradīkṣitābhyām | maheśvaradīkṣitebhyaḥ |
Genitive | maheśvaradīkṣitasya | maheśvaradīkṣitayoḥ | maheśvaradīkṣitānām |
Locative | maheśvaradīkṣite | maheśvaradīkṣitayoḥ | maheśvaradīkṣiteṣu |