Declension table of ?maheśvaradatta

Deva

MasculineSingularDualPlural
Nominativemaheśvaradattaḥ maheśvaradattau maheśvaradattāḥ
Vocativemaheśvaradatta maheśvaradattau maheśvaradattāḥ
Accusativemaheśvaradattam maheśvaradattau maheśvaradattān
Instrumentalmaheśvaradattena maheśvaradattābhyām maheśvaradattaiḥ maheśvaradattebhiḥ
Dativemaheśvaradattāya maheśvaradattābhyām maheśvaradattebhyaḥ
Ablativemaheśvaradattāt maheśvaradattābhyām maheśvaradattebhyaḥ
Genitivemaheśvaradattasya maheśvaradattayoḥ maheśvaradattānām
Locativemaheśvaradatte maheśvaradattayoḥ maheśvaradatteṣu

Compound maheśvaradatta -

Adverb -maheśvaradattam -maheśvaradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria