Declension table of ?maheśvarabhaṭṭīya

Deva

NeuterSingularDualPlural
Nominativemaheśvarabhaṭṭīyam maheśvarabhaṭṭīye maheśvarabhaṭṭīyāni
Vocativemaheśvarabhaṭṭīya maheśvarabhaṭṭīye maheśvarabhaṭṭīyāni
Accusativemaheśvarabhaṭṭīyam maheśvarabhaṭṭīye maheśvarabhaṭṭīyāni
Instrumentalmaheśvarabhaṭṭīyena maheśvarabhaṭṭīyābhyām maheśvarabhaṭṭīyaiḥ
Dativemaheśvarabhaṭṭīyāya maheśvarabhaṭṭīyābhyām maheśvarabhaṭṭīyebhyaḥ
Ablativemaheśvarabhaṭṭīyāt maheśvarabhaṭṭīyābhyām maheśvarabhaṭṭīyebhyaḥ
Genitivemaheśvarabhaṭṭīyasya maheśvarabhaṭṭīyayoḥ maheśvarabhaṭṭīyānām
Locativemaheśvarabhaṭṭīye maheśvarabhaṭṭīyayoḥ maheśvarabhaṭṭīyeṣu

Compound maheśvarabhaṭṭīya -

Adverb -maheśvarabhaṭṭīyam -maheśvarabhaṭṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria