Declension table of ?maheśatīrtha

Deva

MasculineSingularDualPlural
Nominativemaheśatīrthaḥ maheśatīrthau maheśatīrthāḥ
Vocativemaheśatīrtha maheśatīrthau maheśatīrthāḥ
Accusativemaheśatīrtham maheśatīrthau maheśatīrthān
Instrumentalmaheśatīrthena maheśatīrthābhyām maheśatīrthaiḥ maheśatīrthebhiḥ
Dativemaheśatīrthāya maheśatīrthābhyām maheśatīrthebhyaḥ
Ablativemaheśatīrthāt maheśatīrthābhyām maheśatīrthebhyaḥ
Genitivemaheśatīrthasya maheśatīrthayoḥ maheśatīrthānām
Locativemaheśatīrthe maheśatīrthayoḥ maheśatīrtheṣu

Compound maheśatīrtha -

Adverb -maheśatīrtham -maheśatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria