Declension table of ?maheśanandin

Deva

MasculineSingularDualPlural
Nominativemaheśanandī maheśanandinau maheśanandinaḥ
Vocativemaheśanandin maheśanandinau maheśanandinaḥ
Accusativemaheśanandinam maheśanandinau maheśanandinaḥ
Instrumentalmaheśanandinā maheśanandibhyām maheśanandibhiḥ
Dativemaheśanandine maheśanandibhyām maheśanandibhyaḥ
Ablativemaheśanandinaḥ maheśanandibhyām maheśanandibhyaḥ
Genitivemaheśanandinaḥ maheśanandinoḥ maheśanandinām
Locativemaheśanandini maheśanandinoḥ maheśanandiṣu

Compound maheśanandi -

Adverb -maheśanandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria