Declension table of ?maheśanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativemaheśanārāyaṇaḥ maheśanārāyaṇau maheśanārāyaṇāḥ
Vocativemaheśanārāyaṇa maheśanārāyaṇau maheśanārāyaṇāḥ
Accusativemaheśanārāyaṇam maheśanārāyaṇau maheśanārāyaṇān
Instrumentalmaheśanārāyaṇena maheśanārāyaṇābhyām maheśanārāyaṇaiḥ
Dativemaheśanārāyaṇāya maheśanārāyaṇābhyām maheśanārāyaṇebhyaḥ
Ablativemaheśanārāyaṇāt maheśanārāyaṇābhyām maheśanārāyaṇebhyaḥ
Genitivemaheśanārāyaṇasya maheśanārāyaṇayoḥ maheśanārāyaṇānām
Locativemaheśanārāyaṇe maheśanārāyaṇayoḥ maheśanārāyaṇeṣu

Compound maheśanārāyaṇa -

Adverb -maheśanārāyaṇam -maheśanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria