Declension table of ?maheśānabandhu

Deva

MasculineSingularDualPlural
Nominativemaheśānabandhuḥ maheśānabandhū maheśānabandhavaḥ
Vocativemaheśānabandho maheśānabandhū maheśānabandhavaḥ
Accusativemaheśānabandhum maheśānabandhū maheśānabandhūn
Instrumentalmaheśānabandhunā maheśānabandhubhyām maheśānabandhubhiḥ
Dativemaheśānabandhave maheśānabandhubhyām maheśānabandhubhyaḥ
Ablativemaheśānabandhoḥ maheśānabandhubhyām maheśānabandhubhyaḥ
Genitivemaheśānabandhoḥ maheśānabandhvoḥ maheśānabandhūnām
Locativemaheśānabandhau maheśānabandhvoḥ maheśānabandhuṣu

Compound maheśānabandhu -

Adverb -maheśānabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria