Declension table of ?maheśākhya

Deva

MasculineSingularDualPlural
Nominativemaheśākhyaḥ maheśākhyau maheśākhyāḥ
Vocativemaheśākhya maheśākhyau maheśākhyāḥ
Accusativemaheśākhyam maheśākhyau maheśākhyān
Instrumentalmaheśākhyena maheśākhyābhyām maheśākhyaiḥ maheśākhyebhiḥ
Dativemaheśākhyāya maheśākhyābhyām maheśākhyebhyaḥ
Ablativemaheśākhyāt maheśākhyābhyām maheśākhyebhyaḥ
Genitivemaheśākhyasya maheśākhyayoḥ maheśākhyānām
Locativemaheśākhye maheśākhyayoḥ maheśākhyeṣu

Compound maheśākhya -

Adverb -maheśākhyam -maheśākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria