Declension table of ?mahendrotsava

Deva

MasculineSingularDualPlural
Nominativemahendrotsavaḥ mahendrotsavau mahendrotsavāḥ
Vocativemahendrotsava mahendrotsavau mahendrotsavāḥ
Accusativemahendrotsavam mahendrotsavau mahendrotsavān
Instrumentalmahendrotsavena mahendrotsavābhyām mahendrotsavaiḥ mahendrotsavebhiḥ
Dativemahendrotsavāya mahendrotsavābhyām mahendrotsavebhyaḥ
Ablativemahendrotsavāt mahendrotsavābhyām mahendrotsavebhyaḥ
Genitivemahendrotsavasya mahendrotsavayoḥ mahendrotsavānām
Locativemahendrotsave mahendrotsavayoḥ mahendrotsaveṣu

Compound mahendrotsava -

Adverb -mahendrotsavam -mahendrotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria