Declension table of ?mahendriya

Deva

NeuterSingularDualPlural
Nominativemahendriyam mahendriye mahendriyāṇi
Vocativemahendriya mahendriye mahendriyāṇi
Accusativemahendriyam mahendriye mahendriyāṇi
Instrumentalmahendriyeṇa mahendriyābhyām mahendriyaiḥ
Dativemahendriyāya mahendriyābhyām mahendriyebhyaḥ
Ablativemahendriyāt mahendriyābhyām mahendriyebhyaḥ
Genitivemahendriyasya mahendriyayoḥ mahendriyāṇām
Locativemahendriye mahendriyayoḥ mahendriyeṣu

Compound mahendriya -

Adverb -mahendriyam -mahendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria