Declension table of ?mahendrīya

Deva

NeuterSingularDualPlural
Nominativemahendrīyam mahendrīye mahendrīyāṇi
Vocativemahendrīya mahendrīye mahendrīyāṇi
Accusativemahendrīyam mahendrīye mahendrīyāṇi
Instrumentalmahendrīyeṇa mahendrīyābhyām mahendrīyaiḥ
Dativemahendrīyāya mahendrīyābhyām mahendrīyebhyaḥ
Ablativemahendrīyāt mahendrīyābhyām mahendrīyebhyaḥ
Genitivemahendrīyasya mahendrīyayoḥ mahendrīyāṇām
Locativemahendrīye mahendrīyayoḥ mahendrīyeṣu

Compound mahendrīya -

Adverb -mahendrīyam -mahendrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria