Declension table of ?mahendrīya

Deva

MasculineSingularDualPlural
Nominativemahendrīyaḥ mahendrīyau mahendrīyāḥ
Vocativemahendrīya mahendrīyau mahendrīyāḥ
Accusativemahendrīyam mahendrīyau mahendrīyān
Instrumentalmahendrīyeṇa mahendrīyābhyām mahendrīyaiḥ mahendrīyebhiḥ
Dativemahendrīyāya mahendrīyābhyām mahendrīyebhyaḥ
Ablativemahendrīyāt mahendrīyābhyām mahendrīyebhyaḥ
Genitivemahendrīyasya mahendrīyayoḥ mahendrīyāṇām
Locativemahendrīye mahendrīyayoḥ mahendrīyeṣu

Compound mahendrīya -

Adverb -mahendrīyam -mahendrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria