Declension table of ?mahendrayāgaprayoga

Deva

MasculineSingularDualPlural
Nominativemahendrayāgaprayogaḥ mahendrayāgaprayogau mahendrayāgaprayogāḥ
Vocativemahendrayāgaprayoga mahendrayāgaprayogau mahendrayāgaprayogāḥ
Accusativemahendrayāgaprayogam mahendrayāgaprayogau mahendrayāgaprayogān
Instrumentalmahendrayāgaprayogeṇa mahendrayāgaprayogābhyām mahendrayāgaprayogaiḥ mahendrayāgaprayogebhiḥ
Dativemahendrayāgaprayogāya mahendrayāgaprayogābhyām mahendrayāgaprayogebhyaḥ
Ablativemahendrayāgaprayogāt mahendrayāgaprayogābhyām mahendrayāgaprayogebhyaḥ
Genitivemahendrayāgaprayogasya mahendrayāgaprayogayoḥ mahendrayāgaprayogāṇām
Locativemahendrayāgaprayoge mahendrayāgaprayogayoḥ mahendrayāgaprayogeṣu

Compound mahendrayāgaprayoga -

Adverb -mahendrayāgaprayogam -mahendrayāgaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria