Declension table of ?mahendrayāgaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahendrayāgaprayogaḥ | mahendrayāgaprayogau | mahendrayāgaprayogāḥ |
Vocative | mahendrayāgaprayoga | mahendrayāgaprayogau | mahendrayāgaprayogāḥ |
Accusative | mahendrayāgaprayogam | mahendrayāgaprayogau | mahendrayāgaprayogān |
Instrumental | mahendrayāgaprayogeṇa | mahendrayāgaprayogābhyām | mahendrayāgaprayogaiḥ |
Dative | mahendrayāgaprayogāya | mahendrayāgaprayogābhyām | mahendrayāgaprayogebhyaḥ |
Ablative | mahendrayāgaprayogāt | mahendrayāgaprayogābhyām | mahendrayāgaprayogebhyaḥ |
Genitive | mahendrayāgaprayogasya | mahendrayāgaprayogayoḥ | mahendrayāgaprayogāṇām |
Locative | mahendrayāgaprayoge | mahendrayāgaprayogayoḥ | mahendrayāgaprayogeṣu |