Declension table of ?mahendravāruṇī

Deva

FeminineSingularDualPlural
Nominativemahendravāruṇī mahendravāruṇyau mahendravāruṇyaḥ
Vocativemahendravāruṇi mahendravāruṇyau mahendravāruṇyaḥ
Accusativemahendravāruṇīm mahendravāruṇyau mahendravāruṇīḥ
Instrumentalmahendravāruṇyā mahendravāruṇībhyām mahendravāruṇībhiḥ
Dativemahendravāruṇyai mahendravāruṇībhyām mahendravāruṇībhyaḥ
Ablativemahendravāruṇyāḥ mahendravāruṇībhyām mahendravāruṇībhyaḥ
Genitivemahendravāruṇyāḥ mahendravāruṇyoḥ mahendravāruṇīnām
Locativemahendravāruṇyām mahendravāruṇyoḥ mahendravāruṇīṣu

Compound mahendravāruṇi - mahendravāruṇī -

Adverb -mahendravāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria