Declension table of ?mahendratva

Deva

NeuterSingularDualPlural
Nominativemahendratvam mahendratve mahendratvāni
Vocativemahendratva mahendratve mahendratvāni
Accusativemahendratvam mahendratve mahendratvāni
Instrumentalmahendratvena mahendratvābhyām mahendratvaiḥ
Dativemahendratvāya mahendratvābhyām mahendratvebhyaḥ
Ablativemahendratvāt mahendratvābhyām mahendratvebhyaḥ
Genitivemahendratvasya mahendratvayoḥ mahendratvānām
Locativemahendratve mahendratvayoḥ mahendratveṣu

Compound mahendratva -

Adverb -mahendratvam -mahendratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria