Declension table of ?mahendrasiṃha

Deva

MasculineSingularDualPlural
Nominativemahendrasiṃhaḥ mahendrasiṃhau mahendrasiṃhāḥ
Vocativemahendrasiṃha mahendrasiṃhau mahendrasiṃhāḥ
Accusativemahendrasiṃham mahendrasiṃhau mahendrasiṃhān
Instrumentalmahendrasiṃhena mahendrasiṃhābhyām mahendrasiṃhaiḥ
Dativemahendrasiṃhāya mahendrasiṃhābhyām mahendrasiṃhebhyaḥ
Ablativemahendrasiṃhāt mahendrasiṃhābhyām mahendrasiṃhebhyaḥ
Genitivemahendrasiṃhasya mahendrasiṃhayoḥ mahendrasiṃhānām
Locativemahendrasiṃhe mahendrasiṃhayoḥ mahendrasiṃheṣu

Compound mahendrasiṃha -

Adverb -mahendrasiṃham -mahendrasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria