Declension table of ?mahendranagarī

Deva

FeminineSingularDualPlural
Nominativemahendranagarī mahendranagaryau mahendranagaryaḥ
Vocativemahendranagari mahendranagaryau mahendranagaryaḥ
Accusativemahendranagarīm mahendranagaryau mahendranagarīḥ
Instrumentalmahendranagaryā mahendranagarībhyām mahendranagarībhiḥ
Dativemahendranagaryai mahendranagarībhyām mahendranagarībhyaḥ
Ablativemahendranagaryāḥ mahendranagarībhyām mahendranagarībhyaḥ
Genitivemahendranagaryāḥ mahendranagaryoḥ mahendranagarīṇām
Locativemahendranagaryām mahendranagaryoḥ mahendranagarīṣu

Compound mahendranagari - mahendranagarī -

Adverb -mahendranagari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria