Declension table of ?mahendragupta

Deva

MasculineSingularDualPlural
Nominativemahendraguptaḥ mahendraguptau mahendraguptāḥ
Vocativemahendragupta mahendraguptau mahendraguptāḥ
Accusativemahendraguptam mahendraguptau mahendraguptān
Instrumentalmahendraguptena mahendraguptābhyām mahendraguptaiḥ
Dativemahendraguptāya mahendraguptābhyām mahendraguptebhyaḥ
Ablativemahendraguptāt mahendraguptābhyām mahendraguptebhyaḥ
Genitivemahendraguptasya mahendraguptayoḥ mahendraguptānām
Locativemahendragupte mahendraguptayoḥ mahendragupteṣu

Compound mahendragupta -

Adverb -mahendraguptam -mahendraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria