Declension table of ?mahendradhvaja

Deva

MasculineSingularDualPlural
Nominativemahendradhvajaḥ mahendradhvajau mahendradhvajāḥ
Vocativemahendradhvaja mahendradhvajau mahendradhvajāḥ
Accusativemahendradhvajam mahendradhvajau mahendradhvajān
Instrumentalmahendradhvajena mahendradhvajābhyām mahendradhvajaiḥ mahendradhvajebhiḥ
Dativemahendradhvajāya mahendradhvajābhyām mahendradhvajebhyaḥ
Ablativemahendradhvajāt mahendradhvajābhyām mahendradhvajebhyaḥ
Genitivemahendradhvajasya mahendradhvajayoḥ mahendradhvajānām
Locativemahendradhvaje mahendradhvajayoḥ mahendradhvajeṣu

Compound mahendradhvaja -

Adverb -mahendradhvajam -mahendradhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria