Declension table of ?mahendracāpa

Deva

MasculineSingularDualPlural
Nominativemahendracāpaḥ mahendracāpau mahendracāpāḥ
Vocativemahendracāpa mahendracāpau mahendracāpāḥ
Accusativemahendracāpam mahendracāpau mahendracāpān
Instrumentalmahendracāpena mahendracāpābhyām mahendracāpaiḥ
Dativemahendracāpāya mahendracāpābhyām mahendracāpebhyaḥ
Ablativemahendracāpāt mahendracāpābhyām mahendracāpebhyaḥ
Genitivemahendracāpasya mahendracāpayoḥ mahendracāpānām
Locativemahendracāpe mahendracāpayoḥ mahendracāpeṣu

Compound mahendracāpa -

Adverb -mahendracāpam -mahendracāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria