Declension table of ?mahendrāditya

Deva

MasculineSingularDualPlural
Nominativemahendrādityaḥ mahendrādityau mahendrādityāḥ
Vocativemahendrāditya mahendrādityau mahendrādityāḥ
Accusativemahendrādityam mahendrādityau mahendrādityān
Instrumentalmahendrādityena mahendrādityābhyām mahendrādityaiḥ
Dativemahendrādityāya mahendrādityābhyām mahendrādityebhyaḥ
Ablativemahendrādityāt mahendrādityābhyām mahendrādityebhyaḥ
Genitivemahendrādityasya mahendrādityayoḥ mahendrādityānām
Locativemahendrāditye mahendrādityayoḥ mahendrādityeṣu

Compound mahendrāditya -

Adverb -mahendrādityam -mahendrādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria