Declension table of ?mahecchatā

Deva

FeminineSingularDualPlural
Nominativemahecchatā mahecchate mahecchatāḥ
Vocativemahecchate mahecchate mahecchatāḥ
Accusativemahecchatām mahecchate mahecchatāḥ
Instrumentalmahecchatayā mahecchatābhyām mahecchatābhiḥ
Dativemahecchatāyai mahecchatābhyām mahecchatābhyaḥ
Ablativemahecchatāyāḥ mahecchatābhyām mahecchatābhyaḥ
Genitivemahecchatāyāḥ mahecchatayoḥ mahecchatānām
Locativemahecchatāyām mahecchatayoḥ mahecchatāsu

Adverb -mahecchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria