Declension table of ?mahecchā

Deva

FeminineSingularDualPlural
Nominativemahecchā mahecche mahecchāḥ
Vocativemahecche mahecche mahecchāḥ
Accusativemahecchām mahecche mahecchāḥ
Instrumentalmahecchayā mahecchābhyām mahecchābhiḥ
Dativemahecchāyai mahecchābhyām mahecchābhyaḥ
Ablativemahecchāyāḥ mahecchābhyām mahecchābhyaḥ
Genitivemahecchāyāḥ mahecchayoḥ mahecchānām
Locativemahecchāyām mahecchayoḥ mahecchāsu

Adverb -maheccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria