Declension table of ?maheccha

Deva

NeuterSingularDualPlural
Nominativemaheccham mahecche mahecchāni
Vocativemaheccha mahecche mahecchāni
Accusativemaheccham mahecche mahecchāni
Instrumentalmahecchena mahecchābhyām mahecchaiḥ
Dativemahecchāya mahecchābhyām mahecchebhyaḥ
Ablativemahecchāt mahecchābhyām mahecchebhyaḥ
Genitivemahecchasya mahecchayoḥ mahecchānām
Locativemahecche mahecchayoḥ maheccheṣu

Compound maheccha -

Adverb -maheccham -mahecchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria