Declension table of ?maheccha

Deva

MasculineSingularDualPlural
Nominativemahecchaḥ mahecchau mahecchāḥ
Vocativemaheccha mahecchau mahecchāḥ
Accusativemaheccham mahecchau mahecchān
Instrumentalmahecchena mahecchābhyām mahecchaiḥ mahecchebhiḥ
Dativemahecchāya mahecchābhyām mahecchebhyaḥ
Ablativemahecchāt mahecchābhyām mahecchebhyaḥ
Genitivemahecchasya mahecchayoḥ mahecchānām
Locativemahecche mahecchayoḥ maheccheṣu

Compound maheccha -

Adverb -maheccham -mahecchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria