Declension table of ?maheṣudhi

Deva

FeminineSingularDualPlural
Nominativemaheṣudhiḥ maheṣudhī maheṣudhayaḥ
Vocativemaheṣudhe maheṣudhī maheṣudhayaḥ
Accusativemaheṣudhim maheṣudhī maheṣudhīḥ
Instrumentalmaheṣudhyā maheṣudhibhyām maheṣudhibhiḥ
Dativemaheṣudhyai maheṣudhaye maheṣudhibhyām maheṣudhibhyaḥ
Ablativemaheṣudhyāḥ maheṣudheḥ maheṣudhibhyām maheṣudhibhyaḥ
Genitivemaheṣudhyāḥ maheṣudheḥ maheṣudhyoḥ maheṣudhīnām
Locativemaheṣudhyām maheṣudhau maheṣudhyoḥ maheṣudhiṣu

Compound maheṣudhi -

Adverb -maheṣudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria