Declension table of ?maheṣu

Deva

NeuterSingularDualPlural
Nominativemaheṣu maheṣuṇī maheṣūṇi
Vocativemaheṣu maheṣuṇī maheṣūṇi
Accusativemaheṣu maheṣuṇī maheṣūṇi
Instrumentalmaheṣuṇā maheṣubhyām maheṣubhiḥ
Dativemaheṣuṇe maheṣubhyām maheṣubhyaḥ
Ablativemaheṣuṇaḥ maheṣubhyām maheṣubhyaḥ
Genitivemaheṣuṇaḥ maheṣuṇoḥ maheṣūṇām
Locativemaheṣuṇi maheṣuṇoḥ maheṣuṣu

Compound maheṣu -

Adverb -maheṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria