Declension table of ?mahayāyya

Deva

NeuterSingularDualPlural
Nominativemahayāyyam mahayāyye mahayāyyāni
Vocativemahayāyya mahayāyye mahayāyyāni
Accusativemahayāyyam mahayāyye mahayāyyāni
Instrumentalmahayāyyena mahayāyyābhyām mahayāyyaiḥ
Dativemahayāyyāya mahayāyyābhyām mahayāyyebhyaḥ
Ablativemahayāyyāt mahayāyyābhyām mahayāyyebhyaḥ
Genitivemahayāyyasya mahayāyyayoḥ mahayāyyānām
Locativemahayāyye mahayāyyayoḥ mahayāyyeṣu

Compound mahayāyya -

Adverb -mahayāyyam -mahayāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria