Declension table of ?mahaujaska

Deva

NeuterSingularDualPlural
Nominativemahaujaskam mahaujaske mahaujaskāni
Vocativemahaujaska mahaujaske mahaujaskāni
Accusativemahaujaskam mahaujaske mahaujaskāni
Instrumentalmahaujaskena mahaujaskābhyām mahaujaskaiḥ
Dativemahaujaskāya mahaujaskābhyām mahaujaskebhyaḥ
Ablativemahaujaskāt mahaujaskābhyām mahaujaskebhyaḥ
Genitivemahaujaskasya mahaujaskayoḥ mahaujaskānām
Locativemahaujaske mahaujaskayoḥ mahaujaskeṣu

Compound mahaujaska -

Adverb -mahaujaskam -mahaujaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria