Declension table of ?mahauṣadhisūkta

Deva

NeuterSingularDualPlural
Nominativemahauṣadhisūktam mahauṣadhisūkte mahauṣadhisūktāni
Vocativemahauṣadhisūkta mahauṣadhisūkte mahauṣadhisūktāni
Accusativemahauṣadhisūktam mahauṣadhisūkte mahauṣadhisūktāni
Instrumentalmahauṣadhisūktena mahauṣadhisūktābhyām mahauṣadhisūktaiḥ
Dativemahauṣadhisūktāya mahauṣadhisūktābhyām mahauṣadhisūktebhyaḥ
Ablativemahauṣadhisūktāt mahauṣadhisūktābhyām mahauṣadhisūktebhyaḥ
Genitivemahauṣadhisūktasya mahauṣadhisūktayoḥ mahauṣadhisūktānām
Locativemahauṣadhisūkte mahauṣadhisūktayoḥ mahauṣadhisūkteṣu

Compound mahauṣadhisūkta -

Adverb -mahauṣadhisūktam -mahauṣadhisūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria