Declension table of ?mahauṣadhī

Deva

FeminineSingularDualPlural
Nominativemahauṣadhī mahauṣadhyau mahauṣadhyaḥ
Vocativemahauṣadhi mahauṣadhyau mahauṣadhyaḥ
Accusativemahauṣadhīm mahauṣadhyau mahauṣadhīḥ
Instrumentalmahauṣadhyā mahauṣadhībhyām mahauṣadhībhiḥ
Dativemahauṣadhyai mahauṣadhībhyām mahauṣadhībhyaḥ
Ablativemahauṣadhyāḥ mahauṣadhībhyām mahauṣadhībhyaḥ
Genitivemahauṣadhyāḥ mahauṣadhyoḥ mahauṣadhīnām
Locativemahauṣadhyām mahauṣadhyoḥ mahauṣadhīṣu

Compound mahauṣadhi - mahauṣadhī -

Adverb -mahauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria