Declension table of ?mahauṣadhi

Deva

FeminineSingularDualPlural
Nominativemahauṣadhiḥ mahauṣadhī mahauṣadhayaḥ
Vocativemahauṣadhe mahauṣadhī mahauṣadhayaḥ
Accusativemahauṣadhim mahauṣadhī mahauṣadhīḥ
Instrumentalmahauṣadhyā mahauṣadhibhyām mahauṣadhibhiḥ
Dativemahauṣadhyai mahauṣadhaye mahauṣadhibhyām mahauṣadhibhyaḥ
Ablativemahauṣadhyāḥ mahauṣadheḥ mahauṣadhibhyām mahauṣadhibhyaḥ
Genitivemahauṣadhyāḥ mahauṣadheḥ mahauṣadhyoḥ mahauṣadhīnām
Locativemahauṣadhyām mahauṣadhau mahauṣadhyoḥ mahauṣadhiṣu

Compound mahauṣadhi -

Adverb -mahauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria