Declension table of ?mahattvarahita

Deva

NeuterSingularDualPlural
Nominativemahattvarahitam mahattvarahite mahattvarahitāni
Vocativemahattvarahita mahattvarahite mahattvarahitāni
Accusativemahattvarahitam mahattvarahite mahattvarahitāni
Instrumentalmahattvarahitena mahattvarahitābhyām mahattvarahitaiḥ
Dativemahattvarahitāya mahattvarahitābhyām mahattvarahitebhyaḥ
Ablativemahattvarahitāt mahattvarahitābhyām mahattvarahitebhyaḥ
Genitivemahattvarahitasya mahattvarahitayoḥ mahattvarahitānām
Locativemahattvarahite mahattvarahitayoḥ mahattvarahiteṣu

Compound mahattvarahita -

Adverb -mahattvarahitam -mahattvarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria