Declension table of ?mahattvarahita

Deva

MasculineSingularDualPlural
Nominativemahattvarahitaḥ mahattvarahitau mahattvarahitāḥ
Vocativemahattvarahita mahattvarahitau mahattvarahitāḥ
Accusativemahattvarahitam mahattvarahitau mahattvarahitān
Instrumentalmahattvarahitena mahattvarahitābhyām mahattvarahitaiḥ mahattvarahitebhiḥ
Dativemahattvarahitāya mahattvarahitābhyām mahattvarahitebhyaḥ
Ablativemahattvarahitāt mahattvarahitābhyām mahattvarahitebhyaḥ
Genitivemahattvarahitasya mahattvarahitayoḥ mahattvarahitānām
Locativemahattvarahite mahattvarahitayoḥ mahattvarahiteṣu

Compound mahattvarahita -

Adverb -mahattvarahitam -mahattvarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria