Declension table of ?mahattamapadā

Deva

FeminineSingularDualPlural
Nominativemahattamapadā mahattamapade mahattamapadāḥ
Vocativemahattamapade mahattamapade mahattamapadāḥ
Accusativemahattamapadām mahattamapade mahattamapadāḥ
Instrumentalmahattamapadayā mahattamapadābhyām mahattamapadābhiḥ
Dativemahattamapadāyai mahattamapadābhyām mahattamapadābhyaḥ
Ablativemahattamapadāyāḥ mahattamapadābhyām mahattamapadābhyaḥ
Genitivemahattamapadāyāḥ mahattamapadayoḥ mahattamapadānām
Locativemahattamapadāyām mahattamapadayoḥ mahattamapadāsu

Adverb -mahattamapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria