Declension table of ?mahatkāṇḍa

Deva

MasculineSingularDualPlural
Nominativemahatkāṇḍaḥ mahatkāṇḍau mahatkāṇḍāḥ
Vocativemahatkāṇḍa mahatkāṇḍau mahatkāṇḍāḥ
Accusativemahatkāṇḍam mahatkāṇḍau mahatkāṇḍān
Instrumentalmahatkāṇḍena mahatkāṇḍābhyām mahatkāṇḍaiḥ mahatkāṇḍebhiḥ
Dativemahatkāṇḍāya mahatkāṇḍābhyām mahatkāṇḍebhyaḥ
Ablativemahatkāṇḍāt mahatkāṇḍābhyām mahatkāṇḍebhyaḥ
Genitivemahatkāṇḍasya mahatkāṇḍayoḥ mahatkāṇḍānām
Locativemahatkāṇḍe mahatkāṇḍayoḥ mahatkāṇḍeṣu

Compound mahatkāṇḍa -

Adverb -mahatkāṇḍam -mahatkāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria