Declension table of ?mahatā

Deva

FeminineSingularDualPlural
Nominativemahatā mahate mahatāḥ
Vocativemahate mahate mahatāḥ
Accusativemahatām mahate mahatāḥ
Instrumentalmahatayā mahatābhyām mahatābhiḥ
Dativemahatāyai mahatābhyām mahatābhyaḥ
Ablativemahatāyāḥ mahatābhyām mahatābhyaḥ
Genitivemahatāyāḥ mahatayoḥ mahatānām
Locativemahatāyām mahatayoḥ mahatāsu

Adverb -mahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria