Declension table of ?mahasvat

Deva

NeuterSingularDualPlural
Nominativemahasvat mahasvantī mahasvatī mahasvanti
Vocativemahasvat mahasvantī mahasvatī mahasvanti
Accusativemahasvat mahasvantī mahasvatī mahasvanti
Instrumentalmahasvatā mahasvadbhyām mahasvadbhiḥ
Dativemahasvate mahasvadbhyām mahasvadbhyaḥ
Ablativemahasvataḥ mahasvadbhyām mahasvadbhyaḥ
Genitivemahasvataḥ mahasvatoḥ mahasvatām
Locativemahasvati mahasvatoḥ mahasvatsu

Adverb -mahasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria