Declension table of ?mahasvat

Deva

MasculineSingularDualPlural
Nominativemahasvān mahasvantau mahasvantaḥ
Vocativemahasvan mahasvantau mahasvantaḥ
Accusativemahasvantam mahasvantau mahasvataḥ
Instrumentalmahasvatā mahasvadbhyām mahasvadbhiḥ
Dativemahasvate mahasvadbhyām mahasvadbhyaḥ
Ablativemahasvataḥ mahasvadbhyām mahasvadbhyaḥ
Genitivemahasvataḥ mahasvatoḥ mahasvatām
Locativemahasvati mahasvatoḥ mahasvatsu

Compound mahasvat -

Adverb -mahasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria