Declension table of ?mahastva

Deva

NeuterSingularDualPlural
Nominativemahastvam mahastve mahastvāni
Vocativemahastva mahastve mahastvāni
Accusativemahastvam mahastve mahastvāni
Instrumentalmahastvena mahastvābhyām mahastvaiḥ
Dativemahastvāya mahastvābhyām mahastvebhyaḥ
Ablativemahastvāt mahastvābhyām mahastvebhyaḥ
Genitivemahastvasya mahastvayoḥ mahastvānām
Locativemahastve mahastvayoḥ mahastveṣu

Compound mahastva -

Adverb -mahastvam -mahastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria