Declension table of ?mahasena

Deva

MasculineSingularDualPlural
Nominativemahasenaḥ mahasenau mahasenāḥ
Vocativemahasena mahasenau mahasenāḥ
Accusativemahasenam mahasenau mahasenān
Instrumentalmahasenena mahasenābhyām mahasenaiḥ mahasenebhiḥ
Dativemahasenāya mahasenābhyām mahasenebhyaḥ
Ablativemahasenāt mahasenābhyām mahasenebhyaḥ
Genitivemahasenasya mahasenayoḥ mahasenānām
Locativemahasene mahasenayoḥ mahaseneṣu

Compound mahasena -

Adverb -mahasenam -mahasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria